B 18-5 Kirātārjunīya
Manuscript culture infobox
Filmed in: B 18/5
Title: Kirātārjunīya
Dimensions: 30 x 4.5 cm x 85 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date: SAM 275
Acc No.: NAK 1/408
Remarks:
Reel No. B 18-5
Title Kirātārjunīya
Subject: Kāvya
Language: Sanskrit
Manuscript Details
Script: Maithili
Material: palm-leaf
State: damaged
Size: 30 x 4.5 cm
Folios: 85
Lines per Folio: 5
Foliation: figures in the left margin of the verso
Scribe: Dhanapati
Date of Copying: LS 275 (~1394 CE)
Place of Deposit: NAK
Accession No.: 1-408
Manuscript Features
Written by several hands.
Most of the folios are broken in the edges, some with considerable loss of text.
In the beginning of the manuscript there are a few annotations made by a second hand.
Excerpts
Beginning
/// °pasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum |
sa varṇṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ ||
kṛ/// /// °ṣyataḥ |
na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ ||
dviṣāṃ vighātāya<ref >in the margin: dviṣato vihantu/// </ref> ///
/// sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādade(!) ||
kriyāsu yuktair nṛpa///
ato rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabham vacaḥ || (fol. 1v1-4)
<references/>
End
sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā
tanuṃ bhīmāṃ bibhra(!) triguṇaparivārapraharaṇaḥ |
parītyeśānaṃ tristutibhir upagītaṃ suragaṇaiḥ
sutaṃ pāṇḍor vvīraṃ jaladam iva bhāsvān abhiyayau
atha śaśadharamauler abhyanujñām avā+
++++++<ref >illegible because of the library stamp</ref>rogāḥ pūrṇṇakāmāya tasmai |
avitathaphalam āśīrvvādam āropayanto
vijayi vividham as⁅tra⁆ lokapālā viteruḥ ||
asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā
dhuraṃ gurvvīṃ voḍhuṃ sthitam anavasādāya jagataḥ |
svadhāmnā lokānāṃ taduparikṛtasthānam amarās
tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ || (fol. 85r5-85v3)
<references/>
Colophon
miśraśrībhāravikṛtau kirātārjunīye mahākāvye aṣṭādaśaḥ sarggaḥ samāptaḥ || || śubham astu || śriyām adhivāsam astu .. iti || || la saṃ 275 vaiśākhabadi saptamyāṃ budhe śrīdhanapatinā de(su) ālagrāme likhitam adaḥ pustakam iti || namo bhavate vāsudevāya || (namo) bhavānīpataye || nāsaunakāmyo na cared asamyag rughūnnam ābhinnabarhinokaḥ (??) || (vacyoḥ)(?) padyam || (fol. 85v3-5)
Microfilm Details
Reel No. B 18/5
Date of Filming: 06-09-2011
Exposures: 90
Used Copy: Kathmandu (scan)
Type of Film: positive
Remarks:
Catalogued by AM
Date: 30-08-2011